Saturday, August 4, 2012

The World of Valmiki-35

The World of Valmiki-35
Island
यत्नवन्तो यवद्वीपं सप्तराज्योपशोभितम् ।४/४०/३०॥
(you will reach) Yava island which is adorned by seven kingdoms.



Mountains, Hills and forests

गोलांगूलानुचरितः वानरर्क्षनिषेवितः
चित्रकूट इति ख्यातः गन्धमादनसन्निभः ।२/५४/२९॥
- - -inhabited by go-langulas (langur), monkeys and bears and similar to Gandhamadana mountain is Citrakuta.

आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ।३/२७/१॥
Rama along with his brother reached Prasravana hill.

वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् ।३/२८/११॥
Rama said to Lakshmana, when living on the slopes of Malyavat hill.

क्रौन्चारण्यं विविशतुः गहनं तौ महोजसौ।३/६९/५॥
The two of great lustre entered Krounca forest.

मतङ्गवनमित्येव विश्रुतं रघुनन्दन ।३/७३/११॥
O Rama who gives happiness to Raghu clan, it is well known as Matanga forest.

सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।४/४१/८॥
Vindhya of thousand heads (peaks) and full of varieties of trees and creepers.

अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ।४/४१/१३॥
(You have to pass on the way) the Ayomukha mountain full of ores. (Is it what is today, Kuduremukh?)

अगस्त्येनान्तरे तत्र सागरे विनिवेशितः।
चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः ।
जातरूपमयः श्रीमानवगाढो महार्णवम् ॥४/४१/२१॥
Mahendra mountain of Golden hue placed by Agastya has extended into the great ocean.

अपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम् ।६//३७॥
(They) saw the Sahya range having hundreds of hills.

सह्यपर्वतमासाद्य वानरास्ते समारुहन् ।
काननानि विचित्राणि नदीप्रस्रवणानि च ।
पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥६//७०-७१॥
The monkeys climbed the Sahya mountain having reached it. Rama traveled along seeing the colourful forests, rivers and streams of Sahya and Malaya.

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः ॥
तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ॥६/२६/२७॥
This head of the group, called Kumuda, ruled once the mountain called Samkocana, full of varied trees, which is by the side of river Gomati.

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ।
राजन् सततमध्यास्ते रम्भो नामैष यूथपः ॥६/२६/३२॥
This group head by name Rambha rules Vindhya mountain, Krishnagiri, Sahya and Sudarsana mountains.

महाजवो वीतभयो रम्यं साल्वेयपर्वतम् ।
राजन् सततमध्यास्ते शरभो नाम यूथपः ॥६/२६/३६ ॥
O king, this group head by name Sarabha who is fearless and of great speed rules over the enchanting Salveya mountain.

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥६/२६/४० ॥
This group head by name Panasa, who is uncontrollable in battle rules over Pariyatra mountain.


गिरेः सुवेलस्य समीपवासिनं
न्यवेदयन् रामबलं महाबलः ।६/२९/२९॥
They informed (Ravana) that the army of Rama was staying near Suvela hill.

ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।
आरुरोह ससुग्रीवो हरियूथपसंवृतः ॥६/४०/१ ॥
Then Rama along with Sugriva and surrounded by the monkey-army climbed Suvela peak which was two yojanas in circumference.

त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥६/४०/२ ॥
He saw Lanka, designed by Viswakarma, which was well laid out on the top of Trikuta hill and which was adorned by beautiful forests.
- - - -

No comments:

Post a Comment